सुबन्तावली ?वाजपेयपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमावाजपेयपद्धतिः वाजपेयपद्धती वाजपेयपद्धतयः
सम्बोधनम्वाजपेयपद्धते वाजपेयपद्धती वाजपेयपद्धतयः
द्वितीयावाजपेयपद्धतिम् वाजपेयपद्धती वाजपेयपद्धतीः
तृतीयावाजपेयपद्धत्या वाजपेयपद्धतिभ्याम् वाजपेयपद्धतिभिः
चतुर्थीवाजपेयपद्धत्यै वाजपेयपद्धतये वाजपेयपद्धतिभ्याम् वाजपेयपद्धतिभ्यः
पञ्चमीवाजपेयपद्धत्याः वाजपेयपद्धतेः वाजपेयपद्धतिभ्याम् वाजपेयपद्धतिभ्यः
षष्ठीवाजपेयपद्धत्याः वाजपेयपद्धतेः वाजपेयपद्धत्योः वाजपेयपद्धतीनाम्
सप्तमीवाजपेयपद्धत्याम् वाजपेयपद्धतौ वाजपेयपद्धत्योः वाजपेयपद्धतिषु

समास वाजपेयपद्धति

अव्यय ॰वाजपेयपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria