Declension table of ?vājapeyapaddhati

Deva

FeminineSingularDualPlural
Nominativevājapeyapaddhatiḥ vājapeyapaddhatī vājapeyapaddhatayaḥ
Vocativevājapeyapaddhate vājapeyapaddhatī vājapeyapaddhatayaḥ
Accusativevājapeyapaddhatim vājapeyapaddhatī vājapeyapaddhatīḥ
Instrumentalvājapeyapaddhatyā vājapeyapaddhatibhyām vājapeyapaddhatibhiḥ
Dativevājapeyapaddhatyai vājapeyapaddhataye vājapeyapaddhatibhyām vājapeyapaddhatibhyaḥ
Ablativevājapeyapaddhatyāḥ vājapeyapaddhateḥ vājapeyapaddhatibhyām vājapeyapaddhatibhyaḥ
Genitivevājapeyapaddhatyāḥ vājapeyapaddhateḥ vājapeyapaddhatyoḥ vājapeyapaddhatīnām
Locativevājapeyapaddhatyām vājapeyapaddhatau vājapeyapaddhatyoḥ vājapeyapaddhatiṣu

Compound vājapeyapaddhati -

Adverb -vājapeyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria