सुबन्तावली ?वाजपस्त्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावाजपस्त्यम् वाजपस्त्ये वाजपस्त्यानि
सम्बोधनम्वाजपस्त्य वाजपस्त्ये वाजपस्त्यानि
द्वितीयावाजपस्त्यम् वाजपस्त्ये वाजपस्त्यानि
तृतीयावाजपस्त्येन वाजपस्त्याभ्याम् वाजपस्त्यैः
चतुर्थीवाजपस्त्याय वाजपस्त्याभ्याम् वाजपस्त्येभ्यः
पञ्चमीवाजपस्त्यात् वाजपस्त्याभ्याम् वाजपस्त्येभ्यः
षष्ठीवाजपस्त्यस्य वाजपस्त्ययोः वाजपस्त्यानाम्
सप्तमीवाजपस्त्ये वाजपस्त्ययोः वाजपस्त्येषु

समास वाजपस्त्य

अव्यय ॰वाजपस्त्यम् ॰वाजपस्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria