Declension table of ?vājapastya

Deva

NeuterSingularDualPlural
Nominativevājapastyam vājapastye vājapastyāni
Vocativevājapastya vājapastye vājapastyāni
Accusativevājapastyam vājapastye vājapastyāni
Instrumentalvājapastyena vājapastyābhyām vājapastyaiḥ
Dativevājapastyāya vājapastyābhyām vājapastyebhyaḥ
Ablativevājapastyāt vājapastyābhyām vājapastyebhyaḥ
Genitivevājapastyasya vājapastyayoḥ vājapastyānām
Locativevājapastye vājapastyayoḥ vājapastyeṣu

Compound vājapastya -

Adverb -vājapastyam -vājapastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria