सुबन्तावली ?वाजभर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमावाजभर्म वाजभर्मणी वाजभर्माणि
सम्बोधनम्वाजभर्मन् वाजभर्म वाजभर्मणी वाजभर्माणि
द्वितीयावाजभर्म वाजभर्मणी वाजभर्माणि
तृतीयावाजभर्मणा वाजभर्मभ्याम् वाजभर्मभिः
चतुर्थीवाजभर्मणे वाजभर्मभ्याम् वाजभर्मभ्यः
पञ्चमीवाजभर्मणः वाजभर्मभ्याम् वाजभर्मभ्यः
षष्ठीवाजभर्मणः वाजभर्मणोः वाजभर्मणाम्
सप्तमीवाजभर्मणि वाजभर्मणोः वाजभर्मसु

समास वाजभर्म

अव्यय ॰वाजभर्म ॰वाजभर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria