Declension table of ?vājabharman

Deva

NeuterSingularDualPlural
Nominativevājabharma vājabharmaṇī vājabharmāṇi
Vocativevājabharman vājabharma vājabharmaṇī vājabharmāṇi
Accusativevājabharma vājabharmaṇī vājabharmāṇi
Instrumentalvājabharmaṇā vājabharmabhyām vājabharmabhiḥ
Dativevājabharmaṇe vājabharmabhyām vājabharmabhyaḥ
Ablativevājabharmaṇaḥ vājabharmabhyām vājabharmabhyaḥ
Genitivevājabharmaṇaḥ vājabharmaṇoḥ vājabharmaṇām
Locativevājabharmaṇi vājabharmaṇoḥ vājabharmasu

Compound vājabharma -

Adverb -vājabharma -vājabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria