Declension table of ?vājabharmaṇā

Deva

FeminineSingularDualPlural
Nominativevājabharmaṇā vājabharmaṇe vājabharmaṇāḥ
Vocativevājabharmaṇe vājabharmaṇe vājabharmaṇāḥ
Accusativevājabharmaṇām vājabharmaṇe vājabharmaṇāḥ
Instrumentalvājabharmaṇayā vājabharmaṇābhyām vājabharmaṇābhiḥ
Dativevājabharmaṇāyai vājabharmaṇābhyām vājabharmaṇābhyaḥ
Ablativevājabharmaṇāyāḥ vājabharmaṇābhyām vājabharmaṇābhyaḥ
Genitivevājabharmaṇāyāḥ vājabharmaṇayoḥ vājabharmaṇānām
Locativevājabharmaṇāyām vājabharmaṇayoḥ vājabharmaṇāsu

Adverb -vājabharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria