सुबन्तावली ?वाजभर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमावाजभर्मणा वाजभर्मणे वाजभर्मणाः
सम्बोधनम्वाजभर्मणे वाजभर्मणे वाजभर्मणाः
द्वितीयावाजभर्मणाम् वाजभर्मणे वाजभर्मणाः
तृतीयावाजभर्मणया वाजभर्मणाभ्याम् वाजभर्मणाभिः
चतुर्थीवाजभर्मणायै वाजभर्मणाभ्याम् वाजभर्मणाभ्यः
पञ्चमीवाजभर्मणायाः वाजभर्मणाभ्याम् वाजभर्मणाभ्यः
षष्ठीवाजभर्मणायाः वाजभर्मणयोः वाजभर्मणानाम्
सप्तमीवाजभर्मणायाम् वाजभर्मणयोः वाजभर्मणासु

अव्यय ॰वाजभर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria