Declension table of ?vāhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevāhayiṣyantī vāhayiṣyantyau vāhayiṣyantyaḥ
Vocativevāhayiṣyanti vāhayiṣyantyau vāhayiṣyantyaḥ
Accusativevāhayiṣyantīm vāhayiṣyantyau vāhayiṣyantīḥ
Instrumentalvāhayiṣyantyā vāhayiṣyantībhyām vāhayiṣyantībhiḥ
Dativevāhayiṣyantyai vāhayiṣyantībhyām vāhayiṣyantībhyaḥ
Ablativevāhayiṣyantyāḥ vāhayiṣyantībhyām vāhayiṣyantībhyaḥ
Genitivevāhayiṣyantyāḥ vāhayiṣyantyoḥ vāhayiṣyantīnām
Locativevāhayiṣyantyām vāhayiṣyantyoḥ vāhayiṣyantīṣu

Compound vāhayiṣyanti - vāhayiṣyantī -

Adverb -vāhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria