सुबन्तावली ?वाहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावाहयिष्यन्ती वाहयिष्यन्त्यौ वाहयिष्यन्त्यः
सम्बोधनम्वाहयिष्यन्ति वाहयिष्यन्त्यौ वाहयिष्यन्त्यः
द्वितीयावाहयिष्यन्तीम् वाहयिष्यन्त्यौ वाहयिष्यन्तीः
तृतीयावाहयिष्यन्त्या वाहयिष्यन्तीभ्याम् वाहयिष्यन्तीभिः
चतुर्थीवाहयिष्यन्त्यै वाहयिष्यन्तीभ्याम् वाहयिष्यन्तीभ्यः
पञ्चमीवाहयिष्यन्त्याः वाहयिष्यन्तीभ्याम् वाहयिष्यन्तीभ्यः
षष्ठीवाहयिष्यन्त्याः वाहयिष्यन्त्योः वाहयिष्यन्तीनाम्
सप्तमीवाहयिष्यन्त्याम् वाहयिष्यन्त्योः वाहयिष्यन्तीषु

समास वाहयिष्यन्ति वाहयिष्यन्ती

अव्यय ॰वाहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria