सुबन्तावली ?वादनपरिच्छेद

Roma

पुमान्एकद्विबहु
प्रथमावादनपरिच्छेदः वादनपरिच्छेदौ वादनपरिच्छेदाः
सम्बोधनम्वादनपरिच्छेद वादनपरिच्छेदौ वादनपरिच्छेदाः
द्वितीयावादनपरिच्छेदम् वादनपरिच्छेदौ वादनपरिच्छेदान्
तृतीयावादनपरिच्छेदेन वादनपरिच्छेदाभ्याम् वादनपरिच्छेदैः वादनपरिच्छेदेभिः
चतुर्थीवादनपरिच्छेदाय वादनपरिच्छेदाभ्याम् वादनपरिच्छेदेभ्यः
पञ्चमीवादनपरिच्छेदात् वादनपरिच्छेदाभ्याम् वादनपरिच्छेदेभ्यः
षष्ठीवादनपरिच्छेदस्य वादनपरिच्छेदयोः वादनपरिच्छेदानाम्
सप्तमीवादनपरिच्छेदे वादनपरिच्छेदयोः वादनपरिच्छेदेषु

समास वादनपरिच्छेद

अव्यय ॰वादनपरिच्छेदम् ॰वादनपरिच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria