Declension table of ?vādanapariccheda

Deva

MasculineSingularDualPlural
Nominativevādanaparicchedaḥ vādanaparicchedau vādanaparicchedāḥ
Vocativevādanapariccheda vādanaparicchedau vādanaparicchedāḥ
Accusativevādanaparicchedam vādanaparicchedau vādanaparicchedān
Instrumentalvādanaparicchedena vādanaparicchedābhyām vādanaparicchedaiḥ vādanaparicchedebhiḥ
Dativevādanaparicchedāya vādanaparicchedābhyām vādanaparicchedebhyaḥ
Ablativevādanaparicchedāt vādanaparicchedābhyām vādanaparicchedebhyaḥ
Genitivevādanaparicchedasya vādanaparicchedayoḥ vādanaparicchedānām
Locativevādanaparicchede vādanaparicchedayoḥ vādanaparicchedeṣu

Compound vādanapariccheda -

Adverb -vādanaparicchedam -vādanaparicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria