सुबन्तावली ?वादचञ्चु आ

Roma

स्त्रीएकद्विबहु
प्रथमावादचञ्चु आ वादचञ्चु ए वादचञ्चु आः
सम्बोधनम्वादचञ्चु ए वादचञ्चु ए वादचञ्चु आः
द्वितीयावादचञ्चु आम् वादचञ्चु ए वादचञ्चु आः
तृतीयावादचञ्चु अया वादचञ्चु आभ्याम् वादचञ्चु आभिः
चतुर्थीवादचञ्चु आयै वादचञ्चु आभ्याम् वादचञ्चु आभ्यः
पञ्चमीवादचञ्चु आयाः वादचञ्चु आभ्याम् वादचञ्चु आभ्यः
षष्ठीवादचञ्चु आयाः वादचञ्चु अयोः वादचञ्चु आनाम्
सप्तमीवादचञ्चु आयाम् वादचञ्चु अयोः वादचञ्चु आसु

अव्यय ॰वादचञ्चु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria