Declension table of ?vādacañcu_ā

Deva

FeminineSingularDualPlural
Nominativevādacañcu_ā vādacañcu_e vādacañcu_āḥ
Vocativevādacañcu_e vādacañcu_e vādacañcu_āḥ
Accusativevādacañcu_ām vādacañcu_e vādacañcu_āḥ
Instrumentalvādacañcu_ayā vādacañcu_ābhyām vādacañcu_ābhiḥ
Dativevādacañcu_āyai vādacañcu_ābhyām vādacañcu_ābhyaḥ
Ablativevādacañcu_āyāḥ vādacañcu_ābhyām vādacañcu_ābhyaḥ
Genitivevādacañcu_āyāḥ vādacañcu_ayoḥ vādacañcu_ānām
Locativevādacañcu_āyām vādacañcu_ayoḥ vādacañcu_āsu

Adverb -vādacañcu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria