सुबन्तावली ?वटत्

Roma

पुमान्एकद्विबहु
प्रथमावटन् वटन्तौ वटन्तः
सम्बोधनम्वटन् वटन्तौ वटन्तः
द्वितीयावटन्तम् वटन्तौ वटतः
तृतीयावटता वटद्भ्याम् वटद्भिः
चतुर्थीवटते वटद्भ्याम् वटद्भ्यः
पञ्चमीवटतः वटद्भ्याम् वटद्भ्यः
षष्ठीवटतः वटतोः वटताम्
सप्तमीवटति वटतोः वटत्सु

समास वटत्

अव्यय ॰वटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria