सुबन्तावली ?वटनीय

Roma

पुमान्एकद्विबहु
प्रथमावटनीयः वटनीयौ वटनीयाः
सम्बोधनम्वटनीय वटनीयौ वटनीयाः
द्वितीयावटनीयम् वटनीयौ वटनीयान्
तृतीयावटनीयेन वटनीयाभ्याम् वटनीयैः वटनीयेभिः
चतुर्थीवटनीयाय वटनीयाभ्याम् वटनीयेभ्यः
पञ्चमीवटनीयात् वटनीयाभ्याम् वटनीयेभ्यः
षष्ठीवटनीयस्य वटनीययोः वटनीयानाम्
सप्तमीवटनीये वटनीययोः वटनीयेषु

समास वटनीय

अव्यय ॰वटनीयम् ॰वटनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria