सुबन्तावली ?वटमान

Roma

पुमान्एकद्विबहु
प्रथमावटमानः वटमानौ वटमानाः
सम्बोधनम्वटमान वटमानौ वटमानाः
द्वितीयावटमानम् वटमानौ वटमानान्
तृतीयावटमानेन वटमानाभ्याम् वटमानैः वटमानेभिः
चतुर्थीवटमानाय वटमानाभ्याम् वटमानेभ्यः
पञ्चमीवटमानात् वटमानाभ्याम् वटमानेभ्यः
षष्ठीवटमानस्य वटमानयोः वटमानानाम्
सप्तमीवटमाने वटमानयोः वटमानेषु

समास वटमान

अव्यय ॰वटमानम् ॰वटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria