सुबन्तावली ?वट्टिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावट्टिष्यन्ती वट्टिष्यन्त्यौ वट्टिष्यन्त्यः
सम्बोधनम्वट्टिष्यन्ति वट्टिष्यन्त्यौ वट्टिष्यन्त्यः
द्वितीयावट्टिष्यन्तीम् वट्टिष्यन्त्यौ वट्टिष्यन्तीः
तृतीयावट्टिष्यन्त्या वट्टिष्यन्तीभ्याम् वट्टिष्यन्तीभिः
चतुर्थीवट्टिष्यन्त्यै वट्टिष्यन्तीभ्याम् वट्टिष्यन्तीभ्यः
पञ्चमीवट्टिष्यन्त्याः वट्टिष्यन्तीभ्याम् वट्टिष्यन्तीभ्यः
षष्ठीवट्टिष्यन्त्याः वट्टिष्यन्त्योः वट्टिष्यन्तीनाम्
सप्तमीवट्टिष्यन्त्याम् वट्टिष्यन्त्योः वट्टिष्यन्तीषु

समास वट्टिष्यन्ति वट्टिष्यन्ती

अव्यय ॰वट्टिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria