सुबन्तावली ?वट्टिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावट्टिष्यमाणः वट्टिष्यमाणौ वट्टिष्यमाणाः
सम्बोधनम्वट्टिष्यमाण वट्टिष्यमाणौ वट्टिष्यमाणाः
द्वितीयावट्टिष्यमाणम् वट्टिष्यमाणौ वट्टिष्यमाणान्
तृतीयावट्टिष्यमाणेन वट्टिष्यमाणाभ्याम् वट्टिष्यमाणैः वट्टिष्यमाणेभिः
चतुर्थीवट्टिष्यमाणाय वट्टिष्यमाणाभ्याम् वट्टिष्यमाणेभ्यः
पञ्चमीवट्टिष्यमाणात् वट्टिष्यमाणाभ्याम् वट्टिष्यमाणेभ्यः
षष्ठीवट्टिष्यमाणस्य वट्टिष्यमाणयोः वट्टिष्यमाणानाम्
सप्तमीवट्टिष्यमाणे वट्टिष्यमाणयोः वट्टिष्यमाणेषु

समास वट्टिष्यमाण

अव्यय ॰वट्टिष्यमाणम् ॰वट्टिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria