Declension table of vṛścika

Deva

MasculineSingularDualPlural
Nominativevṛścikaḥ vṛścikau vṛścikāḥ
Vocativevṛścika vṛścikau vṛścikāḥ
Accusativevṛścikam vṛścikau vṛścikān
Instrumentalvṛścikena vṛścikābhyām vṛścikaiḥ vṛścikebhiḥ
Dativevṛścikāya vṛścikābhyām vṛścikebhyaḥ
Ablativevṛścikāt vṛścikābhyām vṛścikebhyaḥ
Genitivevṛścikasya vṛścikayoḥ vṛścikānām
Locativevṛścike vṛścikayoḥ vṛścikeṣu

Compound vṛścika -

Adverb -vṛścikam -vṛścikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria