Declension table of vṛścat

Deva

MasculineSingularDualPlural
Nominativevṛścan vṛścantau vṛścantaḥ
Vocativevṛścan vṛścantau vṛścantaḥ
Accusativevṛścantam vṛścantau vṛścataḥ
Instrumentalvṛścatā vṛścadbhyām vṛścadbhiḥ
Dativevṛścate vṛścadbhyām vṛścadbhyaḥ
Ablativevṛścataḥ vṛścadbhyām vṛścadbhyaḥ
Genitivevṛścataḥ vṛścatoḥ vṛścatām
Locativevṛścati vṛścatoḥ vṛścatsu

Compound vṛścat -

Adverb -vṛścantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria