Declension table of vṛścana

Deva

MasculineSingularDualPlural
Nominativevṛścanaḥ vṛścanau vṛścanāḥ
Vocativevṛścana vṛścanau vṛścanāḥ
Accusativevṛścanam vṛścanau vṛścanān
Instrumentalvṛścanena vṛścanābhyām vṛścanaiḥ vṛścanebhiḥ
Dativevṛścanāya vṛścanābhyām vṛścanebhyaḥ
Ablativevṛścanāt vṛścanābhyām vṛścanebhyaḥ
Genitivevṛścanasya vṛścanayoḥ vṛścanānām
Locativevṛścane vṛścanayoḥ vṛścaneṣu

Compound vṛścana -

Adverb -vṛścanam -vṛścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria