Declension table of vṛttyaniyāmaka

Deva

NeuterSingularDualPlural
Nominativevṛttyaniyāmakam vṛttyaniyāmake vṛttyaniyāmakāni
Vocativevṛttyaniyāmaka vṛttyaniyāmake vṛttyaniyāmakāni
Accusativevṛttyaniyāmakam vṛttyaniyāmake vṛttyaniyāmakāni
Instrumentalvṛttyaniyāmakena vṛttyaniyāmakābhyām vṛttyaniyāmakaiḥ
Dativevṛttyaniyāmakāya vṛttyaniyāmakābhyām vṛttyaniyāmakebhyaḥ
Ablativevṛttyaniyāmakāt vṛttyaniyāmakābhyām vṛttyaniyāmakebhyaḥ
Genitivevṛttyaniyāmakasya vṛttyaniyāmakayoḥ vṛttyaniyāmakānām
Locativevṛttyaniyāmake vṛttyaniyāmakayoḥ vṛttyaniyāmakeṣu

Compound vṛttyaniyāmaka -

Adverb -vṛttyaniyāmakam -vṛttyaniyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria