Declension table of vṛttiniyāmaka

Deva

MasculineSingularDualPlural
Nominativevṛttiniyāmakaḥ vṛttiniyāmakau vṛttiniyāmakāḥ
Vocativevṛttiniyāmaka vṛttiniyāmakau vṛttiniyāmakāḥ
Accusativevṛttiniyāmakam vṛttiniyāmakau vṛttiniyāmakān
Instrumentalvṛttiniyāmakena vṛttiniyāmakābhyām vṛttiniyāmakaiḥ vṛttiniyāmakebhiḥ
Dativevṛttiniyāmakāya vṛttiniyāmakābhyām vṛttiniyāmakebhyaḥ
Ablativevṛttiniyāmakāt vṛttiniyāmakābhyām vṛttiniyāmakebhyaḥ
Genitivevṛttiniyāmakasya vṛttiniyāmakayoḥ vṛttiniyāmakānām
Locativevṛttiniyāmake vṛttiniyāmakayoḥ vṛttiniyāmakeṣu

Compound vṛttiniyāmaka -

Adverb -vṛttiniyāmakam -vṛttiniyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria