Declension table of vṛttasampanna

Deva

NeuterSingularDualPlural
Nominativevṛttasampannam vṛttasampanne vṛttasampannāni
Vocativevṛttasampanna vṛttasampanne vṛttasampannāni
Accusativevṛttasampannam vṛttasampanne vṛttasampannāni
Instrumentalvṛttasampannena vṛttasampannābhyām vṛttasampannaiḥ
Dativevṛttasampannāya vṛttasampannābhyām vṛttasampannebhyaḥ
Ablativevṛttasampannāt vṛttasampannābhyām vṛttasampannebhyaḥ
Genitivevṛttasampannasya vṛttasampannayoḥ vṛttasampannānām
Locativevṛttasampanne vṛttasampannayoḥ vṛttasampanneṣu

Compound vṛttasampanna -

Adverb -vṛttasampannam -vṛttasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria