Declension table of vṛttaphala

Deva

MasculineSingularDualPlural
Nominativevṛttaphalaḥ vṛttaphalau vṛttaphalāḥ
Vocativevṛttaphala vṛttaphalau vṛttaphalāḥ
Accusativevṛttaphalam vṛttaphalau vṛttaphalān
Instrumentalvṛttaphalena vṛttaphalābhyām vṛttaphalaiḥ vṛttaphalebhiḥ
Dativevṛttaphalāya vṛttaphalābhyām vṛttaphalebhyaḥ
Ablativevṛttaphalāt vṛttaphalābhyām vṛttaphalebhyaḥ
Genitivevṛttaphalasya vṛttaphalayoḥ vṛttaphalānām
Locativevṛttaphale vṛttaphalayoḥ vṛttaphaleṣu

Compound vṛttaphala -

Adverb -vṛttaphalam -vṛttaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria