Declension table of vṛttamālāstuti

Deva

FeminineSingularDualPlural
Nominativevṛttamālāstutiḥ vṛttamālāstutī vṛttamālāstutayaḥ
Vocativevṛttamālāstute vṛttamālāstutī vṛttamālāstutayaḥ
Accusativevṛttamālāstutim vṛttamālāstutī vṛttamālāstutīḥ
Instrumentalvṛttamālāstutyā vṛttamālāstutibhyām vṛttamālāstutibhiḥ
Dativevṛttamālāstutyai vṛttamālāstutaye vṛttamālāstutibhyām vṛttamālāstutibhyaḥ
Ablativevṛttamālāstutyāḥ vṛttamālāstuteḥ vṛttamālāstutibhyām vṛttamālāstutibhyaḥ
Genitivevṛttamālāstutyāḥ vṛttamālāstuteḥ vṛttamālāstutyoḥ vṛttamālāstutīnām
Locativevṛttamālāstutyām vṛttamālāstutau vṛttamālāstutyoḥ vṛttamālāstutiṣu

Compound vṛttamālāstuti -

Adverb -vṛttamālāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria