Declension table of vṛttajātisamuccaya

Deva

MasculineSingularDualPlural
Nominativevṛttajātisamuccayaḥ vṛttajātisamuccayau vṛttajātisamuccayāḥ
Vocativevṛttajātisamuccaya vṛttajātisamuccayau vṛttajātisamuccayāḥ
Accusativevṛttajātisamuccayam vṛttajātisamuccayau vṛttajātisamuccayān
Instrumentalvṛttajātisamuccayena vṛttajātisamuccayābhyām vṛttajātisamuccayaiḥ vṛttajātisamuccayebhiḥ
Dativevṛttajātisamuccayāya vṛttajātisamuccayābhyām vṛttajātisamuccayebhyaḥ
Ablativevṛttajātisamuccayāt vṛttajātisamuccayābhyām vṛttajātisamuccayebhyaḥ
Genitivevṛttajātisamuccayasya vṛttajātisamuccayayoḥ vṛttajātisamuccayānām
Locativevṛttajātisamuccaye vṛttajātisamuccayayoḥ vṛttajātisamuccayeṣu

Compound vṛttajātisamuccaya -

Adverb -vṛttajātisamuccayam -vṛttajātisamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria