Declension table of vṛttacūḍa

Deva

NeuterSingularDualPlural
Nominativevṛttacūḍam vṛttacūḍe vṛttacūḍāni
Vocativevṛttacūḍa vṛttacūḍe vṛttacūḍāni
Accusativevṛttacūḍam vṛttacūḍe vṛttacūḍāni
Instrumentalvṛttacūḍena vṛttacūḍābhyām vṛttacūḍaiḥ
Dativevṛttacūḍāya vṛttacūḍābhyām vṛttacūḍebhyaḥ
Ablativevṛttacūḍāt vṛttacūḍābhyām vṛttacūḍebhyaḥ
Genitivevṛttacūḍasya vṛttacūḍayoḥ vṛttacūḍānām
Locativevṛttacūḍe vṛttacūḍayoḥ vṛttacūḍeṣu

Compound vṛttacūḍa -

Adverb -vṛttacūḍam -vṛttacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria