Declension table of vṛttānta

Deva

MasculineSingularDualPlural
Nominativevṛttāntaḥ vṛttāntau vṛttāntāḥ
Vocativevṛttānta vṛttāntau vṛttāntāḥ
Accusativevṛttāntam vṛttāntau vṛttāntān
Instrumentalvṛttāntena vṛttāntābhyām vṛttāntaiḥ vṛttāntebhiḥ
Dativevṛttāntāya vṛttāntābhyām vṛttāntebhyaḥ
Ablativevṛttāntāt vṛttāntābhyām vṛttāntebhyaḥ
Genitivevṛttāntasya vṛttāntayoḥ vṛttāntānām
Locativevṛttānte vṛttāntayoḥ vṛttānteṣu

Compound vṛttānta -

Adverb -vṛttāntam -vṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria