Declension table of vṛtrahatya

Deva

NeuterSingularDualPlural
Nominativevṛtrahatyam vṛtrahatye vṛtrahatyāni
Vocativevṛtrahatya vṛtrahatye vṛtrahatyāni
Accusativevṛtrahatyam vṛtrahatye vṛtrahatyāni
Instrumentalvṛtrahatyena vṛtrahatyābhyām vṛtrahatyaiḥ
Dativevṛtrahatyāya vṛtrahatyābhyām vṛtrahatyebhyaḥ
Ablativevṛtrahatyāt vṛtrahatyābhyām vṛtrahatyebhyaḥ
Genitivevṛtrahatyasya vṛtrahatyayoḥ vṛtrahatyānām
Locativevṛtrahatye vṛtrahatyayoḥ vṛtrahatyeṣu

Compound vṛtrahatya -

Adverb -vṛtrahatyam -vṛtrahatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria