Declension table of vṛta_2

Deva

NeuterSingularDualPlural
Nominativevṛtam vṛte vṛtāni
Vocativevṛta vṛte vṛtāni
Accusativevṛtam vṛte vṛtāni
Instrumentalvṛtena vṛtābhyām vṛtaiḥ
Dativevṛtāya vṛtābhyām vṛtebhyaḥ
Ablativevṛtāt vṛtābhyām vṛtebhyaḥ
Genitivevṛtasya vṛtayoḥ vṛtānām
Locativevṛte vṛtayoḥ vṛteṣu

Compound vṛta -

Adverb -vṛtam -vṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria