Declension table of vṛntākīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛntākī | vṛntākyau | vṛntākyaḥ |
Vocative | vṛntāki | vṛntākyau | vṛntākyaḥ |
Accusative | vṛntākīm | vṛntākyau | vṛntākīḥ |
Instrumental | vṛntākyā | vṛntākībhyām | vṛntākībhiḥ |
Dative | vṛntākyai | vṛntākībhyām | vṛntākībhyaḥ |
Ablative | vṛntākyāḥ | vṛntākībhyām | vṛntākībhyaḥ |
Genitive | vṛntākyāḥ | vṛntākyoḥ | vṛntākīnām |
Locative | vṛntākyām | vṛntākyoḥ | vṛntākīṣu |