Declension table of vṛntākī

Deva

FeminineSingularDualPlural
Nominativevṛntākī vṛntākyau vṛntākyaḥ
Vocativevṛntāki vṛntākyau vṛntākyaḥ
Accusativevṛntākīm vṛntākyau vṛntākīḥ
Instrumentalvṛntākyā vṛntākībhyām vṛntākībhiḥ
Dativevṛntākyai vṛntākībhyām vṛntākībhyaḥ
Ablativevṛntākyāḥ vṛntākībhyām vṛntākībhyaḥ
Genitivevṛntākyāḥ vṛntākyoḥ vṛntākīnām
Locativevṛntākyām vṛntākyoḥ vṛntākīṣu

Compound vṛntāki - vṛntākī -

Adverb -vṛntāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria