Declension table of vṛntāka

Deva

MasculineSingularDualPlural
Nominativevṛntākaḥ vṛntākau vṛntākāḥ
Vocativevṛntāka vṛntākau vṛntākāḥ
Accusativevṛntākam vṛntākau vṛntākān
Instrumentalvṛntākena vṛntākābhyām vṛntākaiḥ vṛntākebhiḥ
Dativevṛntākāya vṛntākābhyām vṛntākebhyaḥ
Ablativevṛntākāt vṛntākābhyām vṛntākebhyaḥ
Genitivevṛntākasya vṛntākayoḥ vṛntākānām
Locativevṛntāke vṛntākayoḥ vṛntākeṣu

Compound vṛntāka -

Adverb -vṛntākam -vṛntākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria