Declension table of vṛnta

Deva

NeuterSingularDualPlural
Nominativevṛntam vṛnte vṛntāni
Vocativevṛnta vṛnte vṛntāni
Accusativevṛntam vṛnte vṛntāni
Instrumentalvṛntena vṛntābhyām vṛntaiḥ
Dativevṛntāya vṛntābhyām vṛntebhyaḥ
Ablativevṛntāt vṛntābhyām vṛntebhyaḥ
Genitivevṛntasya vṛntayoḥ vṛntānām
Locativevṛnte vṛntayoḥ vṛnteṣu

Compound vṛnta -

Adverb -vṛntam -vṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria