Declension table of vṛntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛntam | vṛnte | vṛntāni |
Vocative | vṛnta | vṛnte | vṛntāni |
Accusative | vṛntam | vṛnte | vṛntāni |
Instrumental | vṛntena | vṛntābhyām | vṛntaiḥ |
Dative | vṛntāya | vṛntābhyām | vṛntebhyaḥ |
Ablative | vṛntāt | vṛntābhyām | vṛntebhyaḥ |
Genitive | vṛntasya | vṛntayoḥ | vṛntānām |
Locative | vṛnte | vṛntayoḥ | vṛnteṣu |