Declension table of vṛndāvatī

Deva

FeminineSingularDualPlural
Nominativevṛndāvatī vṛndāvatyau vṛndāvatyaḥ
Vocativevṛndāvati vṛndāvatyau vṛndāvatyaḥ
Accusativevṛndāvatīm vṛndāvatyau vṛndāvatīḥ
Instrumentalvṛndāvatyā vṛndāvatībhyām vṛndāvatībhiḥ
Dativevṛndāvatyai vṛndāvatībhyām vṛndāvatībhyaḥ
Ablativevṛndāvatyāḥ vṛndāvatībhyām vṛndāvatībhyaḥ
Genitivevṛndāvatyāḥ vṛndāvatyoḥ vṛndāvatīnām
Locativevṛndāvatyām vṛndāvatyoḥ vṛndāvatīṣu

Compound vṛndāvati - vṛndāvatī -

Adverb -vṛndāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria