Declension table of vṛndāra

Deva

MasculineSingularDualPlural
Nominativevṛndāraḥ vṛndārau vṛndārāḥ
Vocativevṛndāra vṛndārau vṛndārāḥ
Accusativevṛndāram vṛndārau vṛndārān
Instrumentalvṛndāreṇa vṛndārābhyām vṛndāraiḥ vṛndārebhiḥ
Dativevṛndārāya vṛndārābhyām vṛndārebhyaḥ
Ablativevṛndārāt vṛndārābhyām vṛndārebhyaḥ
Genitivevṛndārasya vṛndārayoḥ vṛndārāṇām
Locativevṛndāre vṛndārayoḥ vṛndāreṣu

Compound vṛndāra -

Adverb -vṛndāram -vṛndārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria