Declension table of vṛnda

Deva

NeuterSingularDualPlural
Nominativevṛndam vṛnde vṛndāni
Vocativevṛnda vṛnde vṛndāni
Accusativevṛndam vṛnde vṛndāni
Instrumentalvṛndena vṛndābhyām vṛndaiḥ
Dativevṛndāya vṛndābhyām vṛndebhyaḥ
Ablativevṛndāt vṛndābhyām vṛndebhyaḥ
Genitivevṛndasya vṛndayoḥ vṛndānām
Locativevṛnde vṛndayoḥ vṛndeṣu

Compound vṛnda -

Adverb -vṛndam -vṛndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria