Declension table of vṛkabhīta

Deva

NeuterSingularDualPlural
Nominativevṛkabhītam vṛkabhīte vṛkabhītāni
Vocativevṛkabhīta vṛkabhīte vṛkabhītāni
Accusativevṛkabhītam vṛkabhīte vṛkabhītāni
Instrumentalvṛkabhītena vṛkabhītābhyām vṛkabhītaiḥ
Dativevṛkabhītāya vṛkabhītābhyām vṛkabhītebhyaḥ
Ablativevṛkabhītāt vṛkabhītābhyām vṛkabhītebhyaḥ
Genitivevṛkabhītasya vṛkabhītayoḥ vṛkabhītānām
Locativevṛkabhīte vṛkabhītayoḥ vṛkabhīteṣu

Compound vṛkabhīta -

Adverb -vṛkabhītam -vṛkabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria