Declension table of vṛkṣaśākhā

Deva

FeminineSingularDualPlural
Nominativevṛkṣaśākhā vṛkṣaśākhe vṛkṣaśākhāḥ
Vocativevṛkṣaśākhe vṛkṣaśākhe vṛkṣaśākhāḥ
Accusativevṛkṣaśākhām vṛkṣaśākhe vṛkṣaśākhāḥ
Instrumentalvṛkṣaśākhayā vṛkṣaśākhābhyām vṛkṣaśākhābhiḥ
Dativevṛkṣaśākhāyai vṛkṣaśākhābhyām vṛkṣaśākhābhyaḥ
Ablativevṛkṣaśākhāyāḥ vṛkṣaśākhābhyām vṛkṣaśākhābhyaḥ
Genitivevṛkṣaśākhāyāḥ vṛkṣaśākhayoḥ vṛkṣaśākhānām
Locativevṛkṣaśākhāyām vṛkṣaśākhayoḥ vṛkṣaśākhāsu

Adverb -vṛkṣaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria