Declension table of vṛkṣavat

Deva

NeuterSingularDualPlural
Nominativevṛkṣavat vṛkṣavantī vṛkṣavatī vṛkṣavanti
Vocativevṛkṣavat vṛkṣavantī vṛkṣavatī vṛkṣavanti
Accusativevṛkṣavat vṛkṣavantī vṛkṣavatī vṛkṣavanti
Instrumentalvṛkṣavatā vṛkṣavadbhyām vṛkṣavadbhiḥ
Dativevṛkṣavate vṛkṣavadbhyām vṛkṣavadbhyaḥ
Ablativevṛkṣavataḥ vṛkṣavadbhyām vṛkṣavadbhyaḥ
Genitivevṛkṣavataḥ vṛkṣavatoḥ vṛkṣavatām
Locativevṛkṣavati vṛkṣavatoḥ vṛkṣavatsu

Adverb -vṛkṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria