Declension table of vṛkṣavat

Deva

MasculineSingularDualPlural
Nominativevṛkṣavān vṛkṣavantau vṛkṣavantaḥ
Vocativevṛkṣavan vṛkṣavantau vṛkṣavantaḥ
Accusativevṛkṣavantam vṛkṣavantau vṛkṣavataḥ
Instrumentalvṛkṣavatā vṛkṣavadbhyām vṛkṣavadbhiḥ
Dativevṛkṣavate vṛkṣavadbhyām vṛkṣavadbhyaḥ
Ablativevṛkṣavataḥ vṛkṣavadbhyām vṛkṣavadbhyaḥ
Genitivevṛkṣavataḥ vṛkṣavatoḥ vṛkṣavatām
Locativevṛkṣavati vṛkṣavatoḥ vṛkṣavatsu

Compound vṛkṣavat -

Adverb -vṛkṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria