Declension table of vṛkṣasthala

Deva

NeuterSingularDualPlural
Nominativevṛkṣasthalam vṛkṣasthale vṛkṣasthalāni
Vocativevṛkṣasthala vṛkṣasthale vṛkṣasthalāni
Accusativevṛkṣasthalam vṛkṣasthale vṛkṣasthalāni
Instrumentalvṛkṣasthalena vṛkṣasthalābhyām vṛkṣasthalaiḥ
Dativevṛkṣasthalāya vṛkṣasthalābhyām vṛkṣasthalebhyaḥ
Ablativevṛkṣasthalāt vṛkṣasthalābhyām vṛkṣasthalebhyaḥ
Genitivevṛkṣasthalasya vṛkṣasthalayoḥ vṛkṣasthalānām
Locativevṛkṣasthale vṛkṣasthalayoḥ vṛkṣasthaleṣu

Compound vṛkṣasthala -

Adverb -vṛkṣasthalam -vṛkṣasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria