Declension table of vṛkṣamūla

Deva

NeuterSingularDualPlural
Nominativevṛkṣamūlam vṛkṣamūle vṛkṣamūlāni
Vocativevṛkṣamūla vṛkṣamūle vṛkṣamūlāni
Accusativevṛkṣamūlam vṛkṣamūle vṛkṣamūlāni
Instrumentalvṛkṣamūlena vṛkṣamūlābhyām vṛkṣamūlaiḥ
Dativevṛkṣamūlāya vṛkṣamūlābhyām vṛkṣamūlebhyaḥ
Ablativevṛkṣamūlāt vṛkṣamūlābhyām vṛkṣamūlebhyaḥ
Genitivevṛkṣamūlasya vṛkṣamūlayoḥ vṛkṣamūlānām
Locativevṛkṣamūle vṛkṣamūlayoḥ vṛkṣamūleṣu

Compound vṛkṣamūla -

Adverb -vṛkṣamūlam -vṛkṣamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria