Declension table of vṛkṣakoṭara

Deva

NeuterSingularDualPlural
Nominativevṛkṣakoṭaram vṛkṣakoṭare vṛkṣakoṭarāṇi
Vocativevṛkṣakoṭara vṛkṣakoṭare vṛkṣakoṭarāṇi
Accusativevṛkṣakoṭaram vṛkṣakoṭare vṛkṣakoṭarāṇi
Instrumentalvṛkṣakoṭareṇa vṛkṣakoṭarābhyām vṛkṣakoṭaraiḥ
Dativevṛkṣakoṭarāya vṛkṣakoṭarābhyām vṛkṣakoṭarebhyaḥ
Ablativevṛkṣakoṭarāt vṛkṣakoṭarābhyām vṛkṣakoṭarebhyaḥ
Genitivevṛkṣakoṭarasya vṛkṣakoṭarayoḥ vṛkṣakoṭarāṇām
Locativevṛkṣakoṭare vṛkṣakoṭarayoḥ vṛkṣakoṭareṣu

Compound vṛkṣakoṭara -

Adverb -vṛkṣakoṭaram -vṛkṣakoṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria