Declension table of vṛkṣakā

Deva

FeminineSingularDualPlural
Nominativevṛkṣakā vṛkṣake vṛkṣakāḥ
Vocativevṛkṣake vṛkṣake vṛkṣakāḥ
Accusativevṛkṣakām vṛkṣake vṛkṣakāḥ
Instrumentalvṛkṣakayā vṛkṣakābhyām vṛkṣakābhiḥ
Dativevṛkṣakāyai vṛkṣakābhyām vṛkṣakābhyaḥ
Ablativevṛkṣakāyāḥ vṛkṣakābhyām vṛkṣakābhyaḥ
Genitivevṛkṣakāyāḥ vṛkṣakayoḥ vṛkṣakāṇām
Locativevṛkṣakāyām vṛkṣakayoḥ vṛkṣakāsu

Adverb -vṛkṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria