Declension table of vṛkṣāropaṇa

Deva

NeuterSingularDualPlural
Nominativevṛkṣāropaṇam vṛkṣāropaṇe vṛkṣāropaṇāni
Vocativevṛkṣāropaṇa vṛkṣāropaṇe vṛkṣāropaṇāni
Accusativevṛkṣāropaṇam vṛkṣāropaṇe vṛkṣāropaṇāni
Instrumentalvṛkṣāropaṇena vṛkṣāropaṇābhyām vṛkṣāropaṇaiḥ
Dativevṛkṣāropaṇāya vṛkṣāropaṇābhyām vṛkṣāropaṇebhyaḥ
Ablativevṛkṣāropaṇāt vṛkṣāropaṇābhyām vṛkṣāropaṇebhyaḥ
Genitivevṛkṣāropaṇasya vṛkṣāropaṇayoḥ vṛkṣāropaṇānām
Locativevṛkṣāropaṇe vṛkṣāropaṇayoḥ vṛkṣāropaṇeṣu

Compound vṛkṣāropaṇa -

Adverb -vṛkṣāropaṇam -vṛkṣāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria