Declension table of vṛkṣa

Deva

MasculineSingularDualPlural
Nominativevṛkṣaḥ vṛkṣau vṛkṣāḥ
Vocativevṛkṣa vṛkṣau vṛkṣāḥ
Accusativevṛkṣam vṛkṣau vṛkṣān
Instrumentalvṛkṣeṇa vṛkṣābhyām vṛkṣaiḥ vṛkṣebhiḥ
Dativevṛkṣāya vṛkṣābhyām vṛkṣebhyaḥ
Ablativevṛkṣāt vṛkṣābhyām vṛkṣebhyaḥ
Genitivevṛkṣasya vṛkṣayoḥ vṛkṣāṇām
Locativevṛkṣe vṛkṣayoḥ vṛkṣeṣu

Compound vṛkṣa -

Adverb -vṛkṣam -vṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria