Declension table of vṛjya

Deva

NeuterSingularDualPlural
Nominativevṛjyam vṛjye vṛjyāni
Vocativevṛjya vṛjye vṛjyāni
Accusativevṛjyam vṛjye vṛjyāni
Instrumentalvṛjyena vṛjyābhyām vṛjyaiḥ
Dativevṛjyāya vṛjyābhyām vṛjyebhyaḥ
Ablativevṛjyāt vṛjyābhyām vṛjyebhyaḥ
Genitivevṛjyasya vṛjyayoḥ vṛjyānām
Locativevṛjye vṛjyayoḥ vṛjyeṣu

Compound vṛjya -

Adverb -vṛjyam -vṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria