Declension table of vṛjya

Deva

MasculineSingularDualPlural
Nominativevṛjyaḥ vṛjyau vṛjyāḥ
Vocativevṛjya vṛjyau vṛjyāḥ
Accusativevṛjyam vṛjyau vṛjyān
Instrumentalvṛjyena vṛjyābhyām vṛjyaiḥ vṛjyebhiḥ
Dativevṛjyāya vṛjyābhyām vṛjyebhyaḥ
Ablativevṛjyāt vṛjyābhyām vṛjyebhyaḥ
Genitivevṛjyasya vṛjyayoḥ vṛjyānām
Locativevṛjye vṛjyayoḥ vṛjyeṣu

Compound vṛjya -

Adverb -vṛjyam -vṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria